SP0200010: व्यास उवाच। SP0200011: उमाहरौ तु देवेशौ चक्रतुर्यच्च संगतौ। SP0200012: तन्मे सर्वमशेषेण कथयस्व महामुने॥ SP0200020: सनत्कुमार उवाच। SP0200021: उमाहरौ तु संगम्य परस्परमनिन्दितौ। SP0200022: शालङ्कस्यान्वये विप्रं युयुजाते वरेण ह॥ SP0200031: स चाप्ययोनिजः पुत्र आराध्य परमेश्वरम्। SP0200032: रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ॥ SP0200040: व्यास उवाच। SP0200041: कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम्। SP0200042: समानत्वमगाच्छम्भोः प्रतीहारत्वमेव च॥ SP0200050: सनत्कुमार उवाच। SP0200051: अभूदृषिः स धर्मात्मा शिलादो नाम वीर्यवान्। SP0200052: तस्याभूच्छिलकैर्वृत्तिः शिलादस्तेन सो ऽभवत्॥ SP0200061: अपश्यल्लम्बमानांस्तु गर्तायां स पितॄन्द्विजः। SP0200062: विच्छिन्नसंततीन्घोरं निरयं वै प्रपेतुषः॥ SP0200071: तैरुक्तो ऽपत्यकामैस्तु देवं लोकेशमव्ययम्। SP0200072: आराधय महादेवं सुतार्थं द्विजसत्तम॥ SP0200081: तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक्। SP0200082: शर्वः सोमो गणवृतो वरदो ऽस्मीत्यभाषत॥ SP0200091: तं दृष्ट्वा सोममीशेशं प्रणतः पादयोर्विभोः। SP0200092: हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम्॥ SP0200101: नमः परमदेवाय महेशाय महात्मने। SP0200102: स्रष्ट्रे सर्वसुरेशानां ब्रह्मणः पतये नमः॥ SP0200111: नमः कामाङ्गनाशाय योगसम्भवहेतवे। SP0200112: नमः पर्वतवासाय ध्यानगम्याय वेधसे॥ SP0200121: ऋषीणां पतये नित्यं देवानां पतये नमः। SP0200122: वेदानां पतये चैव योगिनां पतये नमः॥ SP0200131: प्रधानाय नमो नित्यं तत्त्वायामरसंज्ञिणे। SP0200132: वरदाय च भक्तानां नमः सर्वगताय च॥ SP0200141: तन्मात्रेन्द्रियभूतानां विकाराणां गुणैः सह। SP0200142: स्रष्ट्रे च पतये चैव नमश्च प्रभविष्णवे॥ SP0200151: जगतः पतये चैव जगत्स्रष्ट्रे नमः सदा। SP0200152: प्रकृतेः पतये नित्यं पुरुषात्परगामिने॥ SP0200161: ईश्वराय नमो नित्यं योगगम्याय रंहसे। SP0200162: संसारोत्पत्तिनाशाय सर्वकामप्रदाय च॥ SP0200171: शरण्याय नमो नित्यं नमो भस्माङ्गरागिणे। SP0200172: नमस्ते ऽयोग्रहस्ताय तेजसां पतये नमः॥ SP0200181: सूर्यानिलहुताशाम्बुचन्द्राकाशधराय च। SP0200182: स्थिताय सर्वदा नित्यं नमस्त्रैलोकवेधसे॥ SP0200191: स्तोतव्यस्य कुतो देव विश्रामस्तव विद्यते। SP0200192: यदा हेतुस्त्वमेवास्य जगतः स्थितिनाशयोः॥ SP0200201: अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः। SP0200202: प्रसादं परमालम्ब्य वरदो भव विश्वकृत्॥ SP0200210: सनत्कुमार उवाच। SP0200211: यः स्तोत्रमेतदखिलं पठते द्विजन्मा प्रातः शुचिर्नियमवान्पुरतो द्विजानाम्। SP0200212: तं ब्रह्मराक्षसनिशाचरभूतयक्षा हिंसन्ति नो द्विपदपन्नगपूतनाश्च॥ SP0200221: ततः स भगवान्देवः स्तूयमानः सहोमया। SP0200222: उवाच वरदो ऽस्मीति ब्रूहि यत्ते मनोगतम्॥ SP0200231: तमेवंवादिनं देवं शिलादो ऽभ्यर्चयत्तदा। SP0200232: उवाच चेदं देवेशं स वाचा सज्जमानया॥ SP0200241: भगवन्यदि तुष्टो ऽसि यदि देयो वरश्च मे। SP0200242: इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम्॥ SP0200251: एवमुक्तस्ततो देवः प्रीयमाणस्त्रिलोचनः। SP0200252: एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत॥ SP0200261: गते तस्मिन्महेष्वासे ऋषिः परमपूजितः। SP0200262: स्वमाश्रममुपागम्य ऋषिभ्यो ऽकथयत्ततः॥ SP0200271: तैः प्रशस्तस्ततश्चैव कालेन मुनिसत्तम। SP0200272: यियक्षुर्यज्ञभूमिं स्वां लाङ्गलेन चकर्ष ताम्॥ SP0200281: तस्यां तु कृष्यमाणायां सीतायां तत्समुत्थितः। SP0200282: संवर्तकानलप्रख्यः कुमारः प्रत्यदृश्यत॥ SP0200291: स तं दृष्ट्वा तथोद्भूतं कुमारं दीप्ततेजसम्। SP0200292: राक्षसो ऽयमिति ज्ञात्वा भयान्नोपससार तम्॥ SP0200301: कुमारो ऽपि तथोद्भूतः पितरं दीप्ततेजसम्। SP0200302: उपासर्पत दीनात्मा तात तातेति चाब्रवीत्॥ SP0200311: स तातेत्युच्यमानो ऽपि यदा तं नाभ्यनन्दत। SP0200312: ततो वायुस्तमाकाशे शिलादं प्राह सुस्वरम्॥ SP0200320: वायुरुवाच। SP0200321: शालङ्कायन पुत्रस्ते यो ऽसौ देवेन शम्भुना। SP0200322: अयोनिजः पुरा दत्तः स एष प्रतिनन्दय॥ SP0200331: यस्मान्नन्दीकरस्ते ऽयं सदैव द्विजसत्तम। SP0200332: तस्मान्नन्दीति नाम्नायं भविष्यति सुतस्तव॥ SP0200340: सनत्कुमार उवाच। SP0200341: ततः स वायुवचनान्नन्दिनं परिषस्वजे। SP0200342: गृहीत्वा चाश्रमं स्वेन सो ऽनयत्तुष्टिवर्धनम्। SP0200343: चूडोपनयनादीनि कर्माण्यस्य चकार सः॥ SP0200351: कृत्वा चाध्यापयामास वेदान्साङ्गानशेषतः। SP0200352: आयुर्वेदं धनुर्वेदं गान्धर्वं शब्दलक्षणम्॥ SP0200361: हस्तिनां चरितं यच्च नरनार्योश्च लक्षणम्। SP0200362: शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च॥ SP0200371: भूतग्रामचिकित्सां च मातॄणां चरितं च यत्। SP0200372: भुजंगानां च सर्वेषां यच्च किंचिद्विचेष्टितम्। SP0200373: अब्दैरधीतवान्सर्वं व्यास पञ्चभिरेव च॥ SP0200381: दक्षः शुचिरदीनात्मा प्रियवागनसूयकः। SP0200382: सर्वलोकप्रियो नित्यं मनोनयननन्दनः॥ SP0200391: तस्याथ सप्तमे वर्षे ऋषी दिव्यौ तपोधनौ। SP0200392: आश्रमं समनुप्राप्तौ शिलादस्य महौजसौ॥ SP0200401: तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः। SP0200402: सुखासीनौ समालक्ष्य आसने परमार्चितौ॥ SP0200411: मित्रावरुणनामानौ तपोयोगबलान्वितौ। SP0200412: अभिज्ञौ सर्वभूतानां त्रैलोक्ये सचराचरे॥ SP0200421: ताभ्यामनुज्ञातश्चैव निषसाद वरासने। SP0200422: उपविष्टस्ततः प्रीत इष्टाभिर्वाग्भिरस्तुवत्॥ SP0200431: ताभ्यां पृष्टश्च कच्चित्ते पुत्रस्तुष्टिप्रदः शुभः। SP0200432: स्वाध्यायनियतः कच्चित्कच्चिद्धर्मस्य संततिः॥ SP0200441: कच्चिन्न वृद्धान्बालो न गुरून्वाप्यवमन्यते। SP0200442: कच्चिन्नियमवांश्चैव कच्चित्तुष्टिप्रदः सताम्॥ SP0200451: स एवमुक्तस्तेजस्वी शिलादः पुत्रवत्सलः। SP0200452: उवाच गुणवान्सम्यक्कुलवंशविवर्धनः॥ SP0200461: तमाहूय स तुष्ट्या तु पुत्रं नन्दिनमच्युतम्। SP0200462: तयोः पादेषु शिरसा अपातयत नन्दिनम्॥ SP0200471: तौ तु तस्याशिषं देवौ प्रयुङ्क्तो धर्मनित्यताम्। SP0200472: गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान्॥ SP0200480: सनत्कुमार उवाच। SP0200481: शिलादस्तामथालक्ष्य आशिषं देवयोस्तदा। SP0200482: विसृज्य नन्दिनं भीतः सो ऽपृच्छदृषिसत्तमौ॥ SP0200490: शिलाद उवाच। SP0200491: भगवन्तावृषी सत्यौ गतिज्ञौ सर्वदेहिनाम्। SP0200492: किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि। SP0200493: प्रयुक्तवन्तौ सम्यक्तु नाशिषं मुनिसत्तमौ॥ SP0200500: मित्रावरुणावूचतुः। SP0200501: तवैष तनयस्तात अल्पायुः सर्वसंमतः। SP0200502: अतो ऽन्यद्वर्षमेकं वै जीवितं धारयिष्यति॥ SP0200510: सनत्कुमार उवाच। SP0200511: ततः स शोकसंतप्तो न्यपतद्भुवि दुःखितः। SP0200512: विसृज्य ऋषिशार्दूलावेकाकी विललाप च॥ SP0200521: तस्य शोकाद्विलपतः स्वरं श्रुत्वा सुतः शुभः। SP0200522: नन्द्यागात्तमथापश्यत्पितरं दुःखितं भृशम्॥ SP0200530: नन्द्युवाच। SP0200531: केन त्वं तात दुःखेन दूयमानः प्ररोदिषि। SP0200532: दुःखं ते कुत उद्भूतं ज्ञातुमिच्छाम्यहं पितः॥ SP0200540: शिलाद उवाच। SP0200541: पुत्र त्वं किल वर्षेण जीवितं सम्प्रहास्यसि। SP0200542: ऊचतुस्तावृषीत्येवं ततो मां कृच्छ्रमाविशत्॥ SP0200550: नन्द्युवाच। SP0200551: सत्यं देवऋषी तात न तावनृतमूचतुः। SP0200552: तथापि तु न मृत्युर्मे प्रभविष्यति मा शुचः॥ SP0200560: शिलाद उवाच। SP0200561: किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते। SP0200562: येन त्वं मृत्युमुद्युक्तं वञ्चयिष्यसि कथ्यताम्॥ SP0200570: नन्द्युवाच। SP0200571: न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया। SP0200572: महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा॥ SP0200581: द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत्। SP0200582: नष्टे मृत्यौ त्वया सार्धं चिरं वत्स्यामि निर्वृतः॥ SP0200590: शिलाद उवाच। SP0200591: मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम्। SP0200592: महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः॥ SP0200601: भवांस्तु वर्षेणैकेन तपसा नातिभावितः। SP0200602: कथं द्रष्टा महादेवमेतदिच्छामि वेदितुम्॥ SP0200610: नन्द्युवाच। SP0200611: न तात तपसा देवो दृश्यते न च विद्यया। SP0200612: शुद्धेन मनसा भक्त्या दृश्यते परमेश्वरः॥ SP0200621: त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम्। SP0200622: द्रष्टा तात न संदेहो विसृजाशु ततस्तु माम्॥ SP0200631: तिष्ठन्तं मां यमो ऽभ्येत्य पश्यतस्ते ऽभिसंमतम्। SP0200632: न हिंसति तथा तस्मादितस्तात व्रजाम्यहम्॥ SP0200641: तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा। SP0200642: न प्रतीक्षति वै मृत्युरिति बुद्ध्वा शमं व्रज॥ SP0200651: अवतीर्य जलं दिव्यं भावं शुद्धं समास्थितः। SP0200652: अभ्यस्य रौद्रमध्यायं ततो द्रक्ष्यामि शंकरम्॥ SP0200661: जपतश्चापि युक्तस्य रुद्रभावार्पितस्य च। SP0200662: न मृत्युकाला बहवः करिष्यन्ति मम व्यथाम्॥ SP0200670: सनत्कुमार उवाच। SP0200671: तमेवंवादिनं मत्वा ब्रुवाणं शुद्धया गिरा। SP0200672: व्यसर्जयददीनात्मा कृच्छ्रात्पुत्रं महातपाः॥ SP0200681: अभिवन्द्य पितुः पादौ शिरसा स महायशाः। SP0200682: प्रदक्षिणं समावृत्य सम्प्रतस्थे ऽतिनिश्चितः॥ SP0200691: अभिवाद्य ऋषीन्सर्वान्स दिदृक्षुरुदारधीः। SP0200692: मुनिः स देवमगमत्प्रणतार्तिहरं हरम्॥ SP0209999: इति स्कन्दपुराणे विंशतितमो ऽध्यायः॥