SP0150010: सनत्कुमार उवाच। SP0150011: प्रविष्टे भवनं देवे सूपविष्टे वरासने। SP0150012: स बहिर्मन्मथः क्रूरो देवं वेद्धुमनाभवत्॥ SP0150021: तमनाचारसंयुक्तं दुरात्मानं कुलाधमम्। SP0150022: लोकान्सर्वांस्तापयानं सर्वेष्वकरुणात्मकम्॥ SP0150031: ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह। SP0150032: चक्राह्वयस्य रूपेण रत्या सह तमागतम्॥ SP0150041: अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम्। SP0150042: नयनेन तृतीयेन सावज्ञं तमवैक्षत॥ SP0150051: ततो ऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान्। SP0150052: संवृत्य रतिभर्तारमदहत्सपरिच्छदम्॥ SP0150061: स दह्यमानः करुणमार्तो ऽक्रोशत विस्वरम्। SP0150062: प्रसादयंश्च तं देवं पपात स महीतले॥ SP0150071: आशु सो ऽग्निपरीताङ्गो मन्मथो लोकतापनः। SP0150072: पपात भस्मसाच्चैव क्षणेन समपद्यत॥ SP0150081: पत्नी तु करुणं तस्य विललाप सुदुःखिता। SP0150082: देवं देवीं च दुःखार्ता अयाचत्करुणायती॥ SP0150091: तस्याश्च करुणां श्रुत्वा देवौ तौ करुणात्मकौ। SP0150092: ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम्॥ SP0150101: दग्ध एष ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते। SP0150102: अशरीरो ऽपि ते काले कार्यं सर्वं करिष्यति॥ SP0150111: यदा तु विष्णुर्भविता वसुदेवसुतः शुभे। SP0150112: तदा तस्य सुतो ऽयं स्यात्पतिस्ते स भविष्यति॥ SP0150120: सनत्कुमार उवाच। SP0150121: ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना। SP0150122: जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा॥ SP0150130: सनत्कुमार उवाच। SP0150131: एवं दग्ध्वा स कामं तु शंकरो मूढचेतसम्। SP0150132: प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह॥ SP0150141: वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते। SP0150142: तस्याहं वरदानाय प्रयास्यामि महाव्रते॥ SP0150151: एवमुक्त्वा स देवीं तु भक्तिप्रीत्या तदा विभुः। SP0150152: जगाम तप्यतो ऽभ्याशं वसिष्ठस्य मुनेर्विभुः॥ SP0150161: ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम्। SP0150162: वसिष्ठमृषिशार्दूलं तप्यमानं परं तपः॥ SP0150171: पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम्। SP0150172: उवाच भगवान्गत्वा ब्रूहि किं ते ददानि ते। SP0150173: ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज॥ SP0150181: दृष्ट्वा स तु तमीशानं प्रणम्य शिरसा प्रभुम्। SP0150182: शिरस्यञ्जलिमाधाय तुष्टाव हृषिताननः॥ SP0150190: वसिष्ठ उवाच। SP0150191: नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः। SP0150192: नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः॥ SP0150201: नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः। SP0150202: नमः पवनलिङ्गाय ब्रह्मलिङ्गाय वै नमः॥ SP0150211: नमस्त्रैलोक्यलिङ्गाय दाहलिङ्गाय वै नमः। SP0150212: नमः पर्वतलिङ्गाय स्थितिलिङ्गाय वै नमः॥ SP0150221: नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने। SP0150222: नमः सर्वार्थलिङ्गाय सर्वलोकाङ्गलिङ्गिने॥ SP0150231: नमो ऽस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः। SP0150232: नमो ऽहंकारलिङ्गाय भूतलिङ्गाय वै नमः॥ SP0150241: नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने। SP0150242: नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः॥ SP0150251: नमः सर्वार्थलिङ्गाय तमोलिङ्गाय वै नमः। SP0150252: नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः॥ SP0150261: नमो गगनलिङ्गाय तेजोलिङ्गाय वै नमः। SP0150262: नमो वायूर्ध्वलिङ्गाय शब्दलिङ्गाय वै नमः॥ SP0150271: नमो ऋक्स्तुतलिङ्गाय यजुर्लिङ्गाय वै नमः। SP0150272: नमस्ते ऽथर्वलिङ्गाय सामलिङ्गाय वै नमः॥ SP0150281: नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः। SP0150282: नमस्ते ऽनन्तलिङ्गाय देवानुगतलिङ्गिने॥ SP0150291: दिश नः परमं योगमपत्यं मत्समं तथा। SP0150292: ब्रह्म चैवाक्षयं देव शमं चैव परं विभो। SP0150293: अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम्॥ SP0150300: सनत्कुमार उवाच। SP0150301: एवं स भगवान्व्यास वसिष्ठेनामितात्मना। SP0150302: स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत्॥ SP0150310: भगवानुवाच। SP0150311: तुष्टस्ते ऽहं ददान्येतत्तव सर्वं मनोगतम्। SP0150312: योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम्॥ SP0150321: पौत्रं च त्वत्समं दिव्यं तपोयोगबलान्वितम्। SP0150322: ददानि ते ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते॥ SP0150331: दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च। SP0150332: नित्यं तव भविष्यन्ति अमरत्वं च सर्वशः॥ SP0150341: अवध्यत्वमसह्यत्वमक्षयत्वं च सर्वदा। SP0150342: वंशस्य चाक्षतिर्विप्र धर्मे च रतिरव्यया। SP0150343: ब्रूहि चान्यानपि वरान्ददामि ऋषिसत्तम॥ SP0150350: वसिष्ठ उवाच। SP0150351: भगवन्विदितं सर्वं भविष्यं देवसत्तम। SP0150352: न स्याद्धि तत्तथा देव यथा वा मन्यसे प्रभो॥ SP0150360: देव उवाच। SP0150361: भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः। SP0150362: अहं कर्ता भविष्यस्य कथं कुर्यात्तदन्यथा॥ SP0150371: तथा तन्नात्र संदेहो विहितं यद्यथा मया। SP0150372: तस्मात्ते ऽनुग्रहं कर्ता भूयः पुत्रस्तवाव्ययः॥ SP0150380: सनत्कुमार उवाच। SP0150381: एवमुक्त्वा ततो देवः कपर्दी नीललोहितः। SP0150382: पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत॥ SP0159999: इति स्कन्दपुराणे पञ्चदशमो ऽध्यायः॥