SP0110010: सनत्कुमार उवाच। SP0110011: कदाचित्स्वगृहं प्राप्तं कश्यपं द्विपदां वरम्। SP0110012: अपृच्छद्धिमवान्प्रश्नं लोके ख्यातिकरं नु किम्॥ SP0110021: केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने। SP0110022: तथैव चार्चनीयत्वं सत्सु तं कथयस्व मे॥ SP0110030: कश्यप उवाच। SP0110031: अपत्येन महाबाहो सर्वमेतदवाप्यते। SP0110032: मम ख्यातिरपत्येन ब्रह्मणो ऋषिभिश्च ह॥ SP0110041: किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि। SP0110042: वर्तयिष्यामि तच्चापि यन्मे दृष्टं पुराचल॥ SP0110051: वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि। SP0110052: विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम्॥ SP0110061: तस्याधस्तादार्तनादं गर्तास्थाने शृणोम्यहम्। SP0110062: तानहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः॥ SP0110071: अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्छुचिः। SP0110072: तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः॥ SP0110081: अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः। SP0110082: विवेश तं तदा देशं सा गर्ता यत्र भूधर॥ SP0110091: गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन्। SP0110092: अपश्यदार्तो दुःखार्तानपृच्छत्तांश्च स द्विजः॥ SP0110101: के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः। SP0110102: दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः॥ SP0110110: पितर ऊचुः। SP0110111: वयं ते ऽकृतपुण्यस्य पितरः सपितामहाः। SP0110112: प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा॥ SP0110121: नरको ऽयं महाभाग गर्तारूपं समास्थितः। SP0110122: त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम्॥ SP0110131: यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः। SP0110132: मृते त्वयि गमिष्यामो नरकं पापचेतसः॥ SP0110141: यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम्। SP0110142: उत्पादयसि तेनास्मान्मुच्येम वयमेकशः॥ SP0110151: नान्येन तपसा पुत्र न तीर्थानां फलेन च। SP0110152: तत्कुरुष्व महाबुद्धे तारयस्व पितॄन्भयात्॥ SP0110161: स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम्। SP0110162: पितॄन्गर्तात्समुद्धृत्य गणपान्प्रचकार ह॥ SP0110171: स्वयं च रुद्रदयितः सुकेशो नाम नामतः। SP0110172: संमतो बलवांश्चैव रुद्रस्य गणपो ऽभवत्॥ SP0110181: तस्मात्कृत्वा तपो घोरमपत्यं गुणवत्तरम्। SP0110182: उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि॥ SP0110190: सनत्कुमार उवाच। SP0110191: स एवमुक्तो ऋषिणा शैलेन्द्रो नियमे स्थितः। SP0110192: तपश्चकार विपुलं येन ब्रह्मा तुतोष ह॥ SP0110201: तमागत्य तदा ब्रह्मा वरदो ऽस्मीत्यभाषत। SP0110202: ब्रूहि तुष्टो ऽस्मि ते शैल तपसानेन सुव्रत॥ SP0110210: हिमवानुवाच। SP0110211: भगवन्पुत्रमिच्छामि गुणैः सर्वैरलंकृतम्। SP0110212: एतद्वरं प्रयच्छस्व यदि तुष्टो ऽसि नः प्रभो॥ SP0110220: ब्रह्मोवाच। SP0110221: कन्या भवित्री शैलेन्द्र सुता ते वरवर्णिनी। SP0110222: यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि पुष्कलाम्॥ SP0110231: अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः। SP0110232: पावनश्चैव पुण्यश्च देवानामपि सर्वतः। SP0110233: ज्येष्ठा च सा भवित्री ते अन्ये चानु ततः शुभे॥ SP0110240: सनत्कुमार उवाच। SP0110241: एवमुक्त्वा ततो ब्रह्मा तत्रैवान्तरधीयत। SP0110242: सो ऽपि कालेन शैलेन्द्रो मेनायामुपपादयत्। SP0110243: अपर्णामेकपर्णां च तथा चाप्येकपाटलाम्॥ SP0110251: न्यग्रोधमेकपर्णा तु पाटलं चैकपाटला। SP0110252: आश्रिते द्वे अपर्णा तु अनिकेता तपो ऽचरत्। SP0110253: शतं वर्षसहस्राणां दुश्चरं देवदानवैः॥ SP0110261: आहारमेकपर्णेन सैकपर्णा समाचरत्। SP0110262: पाटलेन तथैकेन विदधात्येकपाटला॥ SP0110271: पूर्णे पूर्णे सहस्रे तु आहारं तेन चक्रतुः। SP0110272: अपर्णा तु निराहारा तां माता प्रत्यभाषत। SP0110273: निषेधयन्ती ह्यु मेति मातृस्नेहेन दुःखिता॥ SP0110281: सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी। SP0110282: तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता॥ SP0110291: एतत्तत्त्रिकुमारीणां जगत्स्थावरजङ्गमम्। SP0110292: एतासां तपसा लब्धं यावद्भूमिर्धरिष्यति॥ SP0110301: तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः। SP0110302: सर्वाश्चैव महाभागाः सर्वाश्च स्थिरयौवनाः॥ SP0110311: ता लोकमातरश्चैव ब्रह्मचारिण्य एव च। SP0110312: अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा॥ SP0110321: उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी। SP0110322: महायोगबलोपेता महादेवमुपस्थिता॥ SP0110331: दत्तकश्चोशना तस्याः पुत्रः स भृगुनन्दनः। SP0110332: असितस्यैकपर्णा तु देवलं सुषुवे सुतम्॥ SP0110341: या तु तासां कुमारीणां तृतीया ह्येकपाटला। SP0110342: पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता। SP0110343: तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ॥ SP0110351: उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी। SP0110352: अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा। SP0110353: प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत्॥ SP0110360: ब्रह्मोवाच। SP0110361: देवि किं तपसा लोकांस्तापयस्यतिशोभने। SP0110362: त्वया सृष्टमिदं विश्वं मा कृत्वा तद्विनाशय॥ SP0110371: त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा। SP0110372: ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रसीद नः॥ SP0110380: देव्युवाच। SP0110381: यदर्थं तपसो ह्यस्य चरणं मे पितामह। SP0110382: जानीषे तत्त्वमेतन्मे ततः पृच्छसि किं पुनः॥ SP0110390: ब्रह्मोवाच। SP0110391: यदर्थं देवि तपसा श्राम्यसे लोकभावनि। SP0110392: स त्वां स्वयं समागम्य इहैव वरयिष्यति॥ SP0110401: सर्वदेवपतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः। SP0110402: वयं सदेवा यस्येशे वश्याः किंकरवादिनः॥ SP0110411: स देवदेवः परमेश्वरेश्वरः स्वयं तवायास्यति लोकपो ऽन्तिकम्। SP0110412: उदाररूपो विकृताभिरूपवान्समानरूपो न हि यस्य कस्यचित्॥ SP0110421: महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमो ऽप्रमेयः। SP0110422: विनेन्दुना इन्दुसमानवक्त्रो विभीषणं रूपमिहास्थितो ऽग्रम्॥ SP0119999: इति स्कन्दपुराणे एकादशो ऽध्यायः॥